User talk:Karnika Debbarma

Page contents not supported in other languages.
From Wikipedia, the free encyclopedia

February 2018[edit]

Information icon I noticed that you have posted comments to the page Talk:Main page in a language other than English. At the English-language Wikipedia, we try to use English for all comments. Posting all comments in English makes it easier for other editors to join the conversation and help you. If you cannot avoid using another language, then please provide a translation into English, if you can. If you cannot provide a translation, please go to the list of Wikipedias, look in the list for a Wikipedia that is in your language, and edit there instead of here. For more details, see Wikipedia:Talk page guidelines. Thank you. David J Johnson (talk) 11:18, 12 February 2018 (UTC)[reply]


                                                            प्रकृतिवादः
                    प्रकृतिवादः एकः वादः विद्यते । अस्य वादस्य प्रवर्तकः जीन-जैकस-रूसो(Jean. ~Jacks Rousso 17785.) एतस्य जन्म जेनेवानगरे अभवत् ।
                    अस्मिन् वादे प्रकृतेः बहवो हि अर्थाः प्रदत्ताः शिक्षाशाश्रिभिः । प्रथमेऽर्थे प्रकृतेः तात्पर्यमस्ति निहित गुणाः अथवा विशेषरूपेण ते गुणाः ये जीवनविकासोन्नतयै सहायकाः सन्ति । अर्थोऽयं रूसोमहोदयेन प्रदत्तः । द्वितीयेऽर्थे च रचनायाः विपरीतः । अत्रेदं सत्यमस्ति यत् मानवः प्रकृतौ स्वक्रियया परिवरिवर्तनं आनयति । परञ्च इदं रचनात्मकं न भवति । यतोहि उक्तपरिवर्तनम् अप्राकृतिकं कथं भवितुम् अर्हति ।  यतोहि मानवः स्वयं प्रकृतेर्कारणादेव जीवतोऽस्ति, अपि च सः प्राकृतिकप्राणी अस्ति । अस्याथोऽस्ति वयं आदिकालस्य वार्तां चिन्तयामः । अत्र प्रकृतिं स्वाभाविक रचनात्मकरूपेण च वयं स्वीकुर्मः । तृतीयेऽर्थे च समस्तविश्वं तथा तस्य क्रिया इत्यस्यार्थं मानवः यत्किमपि करोति स प्राकृतिकीऽस्ति । उक्तप्रकृतेः अर्थेषु रूसोमहाशयस्य अर्थः समीचीनः प्रकृतिवादस्य मूलसिद्धान्तं समर्थयति । इत्थमत्र प्रकृतेः वास्तविकार्थः अस्ति स्थानसमययोः भूतमाना- तादृश्याः घटनाः याः समाननियममनुसृत्य भवन्ति ।
                   प्रकृतेः महत्त्वं यः वादः ददाति सः प्रकृतिवादः । प्रकृतिवादस्य शाखात्रयं विद्यन्ते । तद्यथा—

(i) पदार्थविज्ञानस्य प्रकृतिवादः । (ii) यान्त्रिकविज्ञानस्य प्रकृतिवादः । (iii) जैविकविज्ञानस्य प्रकृतिवादः ।